ग्रहण दोष निवारण स्तोत्र 

चंद्रग्रहण किंवा सूर्यग्रहण  कालावधी दरम्यान आणि ग्रहण संपल्यानंतर स्नान करून याचे पठण करणे खूप श्रेयस्कर आहे 



योसौ वज्रधरो देव: आदित्यानां प्रभुर्मत: ।

सहस्रनयन: शक्रो ग्रहपीडां व्यपोहतु ।

मुखं य: सर्वदेवानां सप्तार्चिरमितद्युति: ।

चंद्रोपरागसंभूतां अग्ने: पीडां व्यपोहतु।

य: कर्मसाक्षी लोकानां धर्मो महिषवाहन: ।

यमश्चंद्रोपरागोत्थां ग्रहपीडां व्यपोहतु ।

रक्षोगणाधिप: साक्षात् नीलांजनसमप्रभ: ।

खड्गहस्तोऽतिभीमश्च ग्रहपीडां व्यपोहतु ॥

नागपाशधरो देव: सदा मकरवाहन: ।

स जलाधिपतिर्देव: ग्रहपीडां व्यपोहतु ॥

प्राणरूपो हि लोकानां सदा कृष्णमृगप्रिय: ।

वायुश्चंद्रोपरागोत्थां ग्रहपीडां व्यपोहतु ॥

योऽसौ निधिपतिर्देव: खड्गशूलगदाधर: ।

चंद्रोपरागकलुषं धनदोऽत्र व्यपोहतु ।

योऽसाविंदुधरो देव: पिनाकी वृषवाहन: ।

चंद्रोपरागपापानि स नाशयतु शंकर:॥

त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च।

ब्रह्मविष्णुर्करुद्राश्च दहंतु मम पातकं ॥



टिप्पणी पोस्ट करा Blogger

 
Top